________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥११६॥
यात्म-| शमचारो बाल्यादपि सत्यवतरक्तः स वसुकुमारो विद्याभ्यासं चकार. तदा पर्वतको
नामोपाध्यायपुत्रः नारदो नामा विद्यार्थी च, एतौ हावपि वसुकुमारेण साई शास्त्रा. न्यासं चक्रतुः ! अन्यदा तेषु त्रिष्वपि श्रमादंगणनमौ सप्तेषु सत्सु नपाध्यायो व्यो ग्नि चारणर्षिमुखादिवं वाचमशृणोत् , ये चैते त्रयश्वगत्रा अंगणमी सुप्ताः संति तेषुमध्ये एक नचैर्गतिं यास्यति, दौ तु नरकं यास्यतः, ततः स दथ्यौ इदं हि ऋषिवाक्यं सर्वथा मृषा न भवति, परमेतेषु नरकगामिनी कथं झायेते? यदि वा यो दयाबुन स्यात् स नरकं याति, तस्मात्प्रथममहमेषां दयाबुत्वं विलोकयामीति ध्यात्वासौ त्रीन पिष्टमयान कुर्कुटांश्चक्रे, ततः शिष्येन्य एकैकं कुर्कुटं दत्वा नो यत्र कोऽपि न प. श्यति तत्रैवैते हंतव्या इत्यादिदेश. तदा वसुपर्वतको पृथक्पृथक एकांतवने गत्वा निर्दयतया खं खं कुर्कुठं जघ्नतुः, नारदस्त्वेकांते गत्वा कुर्कुटुं पुरोविमुच्येत्यचिंतयत्.गु| रुणा वयमीदृशं दारुणं कर्म किमु कारिताः? यतो निरपराधान जंतूनेवं कः सचेतनो ।
For Private and Personal Use Only