________________
Shri Mahavir Jain Aradhana Kendra
आत्म
प्रबोधः
॥ १२५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यस्य वदतो वा स्खलति स मन्मन उच्यते. व्यस्य व्रतस्य वाग्विषयत्वात्तत्फलमपि वाग्विषयमेवोक्तं. अन्यथा विराधेनानेन स्वर्गादिकं, विराधेन तु नरकादिकफलं बोध्यं यथास्मिन् व्रते व्यतिरेकेण दृष्टांत उच्यते - दप्पेण लियवयणस्स । जं फलं तं न सक्किमो वोत्तुं । दकिणालीएणवि । गर्ज वसू सत्तमं नरयं ॥ १ ॥ व्याख्या - दर्पेण स्वमतस्थापना ग्रहेण यदखीकं जिनमत विरुभाषणं तस्य फलमनंतानंतसंसार परिभ्रमणरूपं वयं छद्मस्थाः परिमितायुषश्च वक्तुं न शक्नुमः । यतो दादिएवं गुरुनार्थानुरोधस्तेन हेतुना प्रोक्तमलीकं दाक्षिण्यालीकं, तेनापि वसुराजा ससमं नरकं गतः, एतावता यदि दाक्षिण्येनाप्युक्तेनाली के नेदृशी दुर्गतिः स्यात्तदा दर्पेणोक्तस्य तस्य फलं तु कथं वक्तुं शक्यमिति जावः, श्ह वसुकथा चैवं
डादकदेशे शुक्तिमत्यां नगर्यामनिचंद्रो नाम राजाढत, तस्य वसुनामा पुत्रः, तत्रैव च पुर्यो जिनधर्मवासितमानसः दीरकदंबनामैक उपाध्यायोऽवसत् तस्यांतिकेऽ
For Private and Personal Use Only