________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | काशान्मूकत्वं वाग्वैकल्यमपि सारं. अत्र दृष्टांतमाह-ज्वल द्भिर्धगधगायमानैरंगारैर्यः
शरीरशृंगारस्तम्मानिर्मडनं मंडनाभाव एव वरं. अयमर्थः-यथा शरीरशोनार्थमपि कृ. प्रबोधः
तोंगारशृंगारः प्रत्युतदाहाधनथेहेतुस्तथा स्वनैपुण्यप्रकाशनायापि प्रारब्धं सारंजं वच
नं प्रत्युत नरकनिपातादिदु खकारणं भवतीति तत्सकाशान्मूकत्वमपि प्रशस्यते. अथा॥१४॥
स्य व्रतस्य पालितस्या पालितस्य च फलं दर्श्यते-सच्चेण जिन जाय। अप्पडिहयमहुरगुहिवरवयणो ॥ अलिएणं मुहरोगी। होणसरो मम्मणो मून ॥१६॥ व्याख्या-सत्यवचनेन जीव श्ह लोके यशोविश्वासादिपात्रं जायते, परलोके पुनरप्रतिहतमधुरगंजीववचनो जवति, अप्रतिहतं कचिदप्यस्खलितं वज्रवत् , मधुरं परिपक्केक्षुरसवत् गीरं सजलजलधरगर्जितवत् , वरं व्यक्तादरत्वात् कमनीयं वचनं यस्य सः. तथा अलीकेन पुनरिह लोकेऽविश्वासमुष्कीर्त्यादिभाजनं स्यात्, भवांतरे तु मुखरोगी हीनस्वरो मन्मनो मूकश्च भवति.
For Private and Personal Use Only