________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥२३॥
आत्म-) थ सत्यप्रतिपदस्याऽसत्यस्य भृशं निंद्यता दर्शाते-चयणम्मि जस्स वयणं । निश्चम
सचं वहे वच्चरसो ॥ सुछीए जलपहाणं । कुणमाणं तं हसंति बुहा ॥ १४ ॥ व्या ख्या–यस्य वदने मुखेऽसत्यं वचनमेव सर्वजगदनिष्टत्वादपावित्र्यहेतुत्वाच व!रसो विष्टारसो नित्यं वहति तं पुरुषं शुष्ट्यै शुधिनिमित्तं जलस्नानं कुर्वतं बुधा विवेकिनो ढसंति, अहोऽस्य मूर्खत्वं यदसौ असत्यवचनानिरंतरं मलिनात्मापि सन् त्वग्मात्रमल. दालनसमर्थन जलमात्रेण पावित्र्यमिछन् स्नानाद्यर्थमुपकाम्यतीति. यदपरेऽप्याहुःचित्तं रागादिभिः क्लिष्ट--मलीकवचनैर्मुख ॥ जीवघातदिनिः कायो । गंगा तस्य पराङ्मुखी ॥ १ ॥ सत्यं शौचं तपः शौचं । शौचमिडियनिग्रहः ॥ सर्व जूतदया शौ. चं । जलशौचं च पंचमं ॥शा इति. किंन- मूयत्तणंपि मन्ने । सारं सारं नवयणसतीन ॥ निम्ममणं चित्र वरं । जलंतअंगारसिंगारा ।। १५ ।। व्याख्या-अहमेवं म. न्ये सारंजमसत्यनाषणं मर्मोद्घाटनादिना सपापं यदचनं तविषया शक्तिस्तस्याः स.
For Private and Personal Use Only