________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- णमो सया सवसाहणं ॥ १ ॥ इति नावितं तृतीयं व्रतं. अथ चतुर्थ स्थूलमैथुनविः | प्रबोधः
| रमणवतं जाव्यते.-स्थूलं यन्मैथुनं सुरतं तहिरमणरूपं यद्वतं तत्स्थूलमैथुनविरमण
व्रतमुच्यते, परस्त्र्यादिवर्जनरूपमित्यर्थः, तच्चैवं-उरालीय वेनविय । परदारावासेवा वणं पमुत्तूणं ॥ गेही वए चनने । सदारतुठिं पवकिज्जा ॥ २६ ॥ व्याख्या
यौदारिका क्रियाश्च ये परेषामात्मव्यतिरिक्तानां नरतिर्यकत्रिदशानां दाराः परिणी
संगृहीतनेदानि कलत्राणि नार्यस्तिरभ्यो देव्यश्व, तासामासेवनमुपजोगं प्रमुच्य गे. | ही गृहस्थश्चतुर्थ व्रते वदारसंतुष्टिं प्रपद्येत. यया परदारान्तया वेश्यामपि वर्जयन स्व. दौरेरेव तुष्येदिति जावः, ननु श्रावकाणां वैरादिदोषजनकत्वात्परदारसंसर्गस्तु न यु. क्तः, परं या नदीनीरवत्सर्वसाधारणाः साधारण स्त्रियस्तदुपयोगे को दोष इति चेन्मैवं, | तापमोगस्यापि सर्वदुराचारशिदाया मूलत्वेनेह लोके परलोके च महादुःखहेतुत्वा| परित्याग एव युक्तः, किं च जंपति महुरवयणं । वयणं दंसंति चंदमिव सोमं ।। त
For Private and Personal Use Only