________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- | हवि न वीससिथई । नेहविमुक्काण वेसाणं ॥ १ ॥ व्याख्या-यद्यप्येताः श्लदणी.
कृतशर्करामिलितदुग्धमघुरवचनं जपंति, तथा चंडमिव सौम्यं प्रसन्नं वदनं दर्शयंति तथापि स्नेहविमुक्तानां स्नेहरहितानां वेश्यानां न विश्वसितव्यं विश्वासो नैव कार्य
इत्यर्थः, यतः-मा जाणह जहमान या वेसाहिथं असममाणुलावं ॥ सेवालबह॥१४ ॥
पचर-सरिसं पडिणेण जाणहिसि ॥ १ ॥ अय दृष्टांतगर्न वेश्यानामनासेव्यत्वं द. ीते-तह अम्मापिनमरणं । सोऊणं एह रायपुत्ताणं ।। मणसावि न माणि. का । दुरदणिवेसा वेसान ॥श्न| व्याख्या-योर्वक्ष्यमाणयो राजपुत्रयोस्तथा तेन प्रकारेण मातापितृमरणं श्रुत्वा. नपलदाणादात्मनोस्तु तयोनिद्यत्वदुःखावाप्त्यादिकं श्रुत्वा विवेकदुरभिनिवेशाद्दुष्टाध्यवसाया वेश्या मनसापि न मानयेत्, किमुत वचनकायान्यामित्यर्थः, तथा च श्रूयते श्रीशांतिचरित्रे
श्ह रत्नपुरं नाम नगरं, तत्र श्रीषोमजिनेशजीवत्वादत्यनुतनाग्यसोजाग्यः |
For Private and Personal Use Only