________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'प्रबोधः
॥ २४३ ॥
यात्म- युक्तः श्रीषेणो नाम राजा, तस्यानिनंदिता शिखिनंदिता चेति देवल्लभेतां, त. स्य च राज्ञो हौ कुमारौ तौ चोपाध्यायेन पाठितावपि चित्तस्य दुर्निवारत्वात् नंगवीरस्य च दुर्जयत्वात् गुरुशिक्षां निरस्य निजां प्रसिद्धिं चावगणय्य त्रपानरं च परित्यज्य तन्नगरनिवासिन्यां स्वरूप निर्जितसुरांगनायां गणिकायामनुरक्तौ वनूवतुः, तदा रदसि पित्रा शिक्षितौ हे वत्सौ किमेतद्यौवने युवान्यामनुष्ठीयते ? न ह्यतः परं महनंगस्य किमपि कारणमस्ति, यन्मुग्धहृदयाः कुलवधूरवधूय परमार्थतो निःस्नेहासु वेश्यास्वनुरागो बते. एवं पित्रा शिक्षितावपि तौ यदावगतिकशाघातौ तुरगा विव समुन्मूखिताला नौ द्विरदाविव यथेष्टमेव वजमाणैौ एकडव्या जिला षित्वान्मियः कृतको गृहीतखगादिप्रहरणौ निर्लजतया वैरिणाविव कलहायेते स्म तदाऽसा ध्यव्याधिग्रस्ताविव प्रबल पिशाचवलिताविव तावशक्यप्रतिकाराववबुध्य तदुःखाद्दारसमन्वितेन भूपालेन कालकूटन पात्कालः कृतः, तावपि लोके निंद्यमानौ पर
For Private and Personal Use Only