________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | स्परं युट्यमानौ महादुःखनाजी बनवतुः, तदेवं वेश्याव्यसनं पुरंतमवबुध्य सुबुधिभिः | प्रबोधः।
| न समाचरणीयं. ___ ततश्च परस्त्रीषु साधारणस्त्रीषु च कामसंसर्ग परित्यज्य सुश्रावकेण खदारसंतुष्टेन जाव्यं, अन्यथा कामांधत्वं च श्रावकाणामनुचितमेव. कामं कामंवेणं । न सावएण कयावि होयवं ॥ देहधणधम्माणं । खयकारिणी हि अगिछी ॥ २५ ॥ व्याख्या-श्रावकेण कदापि काममत्यर्थ कामेन मैथुनाभिलाषेणांध श्व, आबादितविवेकदृक्त्वाकामांधः, एवं विधेन न चाव्यं, कामांधत्वे दोषमाह-देहेत्यादि हि य स्मात्कारणात् कामेऽतिगृहिरतिलोबुपता देहधनधर्माणां दयकारिणी विद्यते इति.॥ एवं कामांधत्वे दोषान् विज्ञाय न हि स्वदारेष्वपि अत्यंतं गृघिहिला कार्या, तदे. वमुक्तं पुरुषानाश्रित्य शीलस्वरूपं, प्रय नारीः प्रतीत्य तदुच्यते. जह नारीन नरा. णं । तह ताण नरावि पास ज्यान ॥ तम्हा नारीनवि हु। परपुरिसपसंगमुझंति ॥३०॥
For Private and Personal Use Only