________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- व्याख्या-श्ह संयमारामे चरतां मृगाणामिव नराणां नार्यः सद्गतिविघ्नहेतुत्वाद्यथा प्रबोधः
पाशताः संति तथा तासां नारीणामपि नराः पाशता नवंति कामस्योनयाशाव
लंबित्वात्, यस्मादेवं तस्माद्यथा शीलानिलाषिणः पुरुषाः परस्त्रीसंगं वर्जयंति तथा ॥१४॥
नार्योऽपि परैः स्वनर्तृव्यतिरिक्तैः पुरुषैः सह प्रसंगं रहोऽवस्थानवकवीदाणमन्मनोल्लापादिकामोद्दीपकपरिचयं परिहरंति, एतेन ब्रह्मव्रतमाज्यिमाणया स्त्रिया वनर्तृवर्जस्य सामान्यतः पुरुषस्य वर्जनं कार्यमिति निवेदितं
अथ सुशीलानां दुःशीलानां चांतरं गायादयेनोच्यते-ते सुरगिरिणोवि गु. रु । जेसिं सीलेण निम्मला बुछी ।। गयसीलगुणा पुण मण।मणुए तणुएतिणानवि ॥ ३१ ॥ वग्धाश्या भयछा । दुठावि जिया न सीलवंताणं ॥ नियगयंपि निरकिय । सासंका हुँति गयसीला ॥३२॥ व्याख्यासते मनुष्याः सुरगिरेमरोरपि गुरखो येषां बुधिः शीलेन निर्मला नवति, मेरोलदयोजनमानत्वात् , तेषां तु यशः शरी
For Private and Personal Use Only