________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | रस्य त्रिवनव्यापकत्वात् ; तथा गतशीलगुणान् मनुजान तृणादपि तनुकान् लघून प्रबोधः
जानीहि ? तृणं हि लघुत्वादायुना हियमाणमपि कचिनिगरिपाषाणादौ स्खलितमिव तिष्टते, परं कुशीलस्तु बहुसंचितदुःकृतप्रेरितस्त्रैलोक्यमपि ब्रमन् न लगते कचिदव
स्थितिमित्यस्य तृणादपि लघुत्वं. तथा व्याघ आदिर्येषां सामिपिशाचादीनां ते व्या॥१४६
घादयो दुष्टा अपि जीवाः शीलवतां न जयार्या चयहेतवो न नवंतीत्यर्थः, तथा ग. तशीलाः पुरुषास्तु निजगयामपि निरीक्ष्य मास्मदुःकर्मगवेषक एषः कोऽपि पुरुषो
दिति स्वमपि कल्पनयैव साशंकाः सनया जवंति. उक्तं च सर्वत्र शुचयो धीराः । स्वकर्मबलगर्विताः ॥ कुकर्मनिरतात्मानः । पापाः सर्वत्र शंकिताः॥१॥ अथ यदुक्तं शीलावतां तु न जयं प्रनवति तदेव विशेषत उच्यते.-जलणोवि जलं ज. लहीवि । गोपयं विसहरावि रज्जुन ॥ सीलजु पाणं मत्ता । करिणो हरिणोवमा | हुँति ॥ ३३ ॥ स्पष्टेयं, एवं शीलस्य सकलापायविध्वंसत्वमुपदाथानाष्टलाननिबंधन
For Private and Personal Use Only