________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥२४॥
आत्म- त्वमुच्यते-विबर जसं बढ । बलं य विलसति विविहरिधिन ॥ सेवंति सुरा
सिनंति-मंतविडाण य सीलेणं ॥ ३४ ॥ सुबोधा, अय शीलस्य सर्वालंकारसारता दर्यते-कि मंडणेहिं कऊं । जश् सीलेण अलंकिन देहो ॥ किं ममणेहिं कर्ज | जश् सीले हुज्ज संदेहो ॥ ३५ ॥ उत्तानार्या, शीलालंकरणे सति अन्यालंकाराणां चर्वितचर्वणन्यायेनानर्थकत्वात्, शीलं विना तु तेषां नारमात्रफलत्वादिति भावः । ननु नवतु दृढहृदयत्वात्पुरुषाणां सौशीव्यं, स्त्रियस्तु तुबहृदयाश्चपलखनावाः पुरुषपराधीनाश्च तासु कथं नु शीलत्वं संनवेदिति चेन्मैवं. न हि सर्वा अपि स्त्रिय एकखचावा एव नवंति. तास्वपि बहूनां सुशीलत्वादिसुधर्मानुष्टानशालित्वस्य शास्त्रे श्र. वणात् . तथाहि___ नारी-वि अणेगा । सीलगुणेणं जयम्मि विकाया ॥ जासिं चरित्तसवणे । मु. णिणोऽपि मणे चमकंति ॥ ३६ ।। व्याख्या-नार्योऽप्यनेकाः सुनदासीताप्रौपद्यादयः
For Private and Personal Use Only