________________
Shri Mahavir Jain Aradhana Kendra
यात्म
प्रबोधः
॥ २४८ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शीलगुणेन जगति विख्याताः प्रसिद्धिपात्रं जाताः, यासां चरित्रस्याद्भुताचारस्य श्र वणे सति व्यास्तामन्यः सामान्यलोकः, मुनयोऽपि मनसि चमत्त्रियंते, चमत्कारचिह्वं च प्रणामादिकमपि कुर्वेति यदाहुः - खकानं बंनिसुंदरि । राईमईचंदलापमुरकानुं ॥ कालत्तएवि जानुं । तावि नमामि नावेत्ति ॥ १ ॥ इह यद्यपि धर्मः पुरुपनवः ग्रंथाश्च पुरुषकर्त्तृकाः, पुरुषाणां स्त्रियश्च पाशता इति व्यवहारनयमवलंबमानैः प्रायः परमर्षिभिरपि प्रमदा निंदिता एव यदाहुः - सोयसरी दुरिषद | क
कुडी महिला किलेसकरी || वरविरोयणपरणी । दुकखणी सुरकपडिविका ॥ १ ॥ इति, तथापि निश्चयनये विचार्यमाणे पुरुषत्वं स्त्रीत्वं च न स्तुतिनिंदयोहेतुर्भवति. सौशील्यदौःशी व्ययोरेव तन्निबंधनत्वात् तथाहि - त्रिं वा पुरिसं वा । निसंकं नमसु सीलगुणपुढं । त्रिं वा पुरिसं वा । चयसु बहु सीलपन || ३७ ॥ स्पष्टा, पथ दौःशीब्यस्य फलं दर्शयते - पांउत्तं पंडत्तं । दोहग्गमख्वया य व्यवलत्तं
For Private and Personal Use Only