________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | न सो परिग्गहो वुत्तो । नाइपुत्तेण ताश्णा ।। मुना परिगहो वुत्तो । २ वुत्तं महे. प्रबोधः
सिणा॥१॥श्त्यादि. अयवा मुनिऽव्यादिचतुर्षु मम वं न करोति. तत्र द्रव्यत नपध्या
दौश्रावकादौ वा. देवतो नगरपामादौ मनोझवसत्यादा वा, कालतः शरदादौ दिवमादौ ॥४४
| वा, जावतःशरीरपुष्टयादौ क्रोधादो वेति ४.तथा महावतोपयोगित्वा षष्टं रात्रिनोजननिवृत्तिवतमपि मुनिजिरवश्यं धार्थ. रात्रिनोजनं हिचतुर्धा-दिवा गृहीतं दिवा नुक्तं १ दिवा गृहीतं रात्रौ जुक्तं श्रात्रौ गृहीतं दिगजुक्तं ३ रात्रौ गृहीतं रात्रौ जुक्त मिति.तत्र दिवाशनादिकं गृहीत्वा रात्रौ तदसतौ संरदय पुनर्दितीयदिने तुंजानस्य प्रयमो जेदः, शेषास्त्र योऽपि नेदाः सुगमाः.दं चतुर्विधमपिनिशि मुक्तं पंचमहावतविघातकत्वात स्वपरसमयेषु निषित्वादशक्यपरिहारकुंश्वादिसूक्ष्मजीववधत्वाच व्रतिभिरवश्यं परिहर्तव्यमि त्युक्तं पंचमहाव्रतपालनस्वरूपं ॥अथ पंचेंद्रियनिग्रहस्वरूपं यथा। एतानि पंचमहाव्रतानि पालयितुमिबन्मुनिः शब्दरूपगंधरमस्पर्शलदणेषुपंचसुविः ।
For Private and Personal Use Only