________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | पयेषु रागद्वेषपरित्यागेन श्रोत्रनेत्रघाणजिह्वास्पशनलदाणानां पंचानामिंद्रियाणां को निग्रहं करोति. तथाहि-सुस्वरमुरजवेणुवीणावनितादीनां शुनं. काककर घूकरास
घरट्टादीनां त्वशुनं शब्दं श्रुत्वा १ अलंकृतगजवाजिवनितादीनांशुनं. कुब्जकुष्टिवृक्ष ॥४
मृतकादीनां त्वशुनं रूपं दृष्ट्वा २ चंदनकर्पूगगुरुकस्तृरिकादीनां शुभं. मलमूत्रमृतकले वरादीनां त्वशुनं गंधमाघाय ३ मस्त्यंडीशकरामोदकादीनां शुगं. रूदपयुषितानदारजलादीनां त्वशुनं रसमास्वाध ४ अंगनातूलिकाकूलादीनां शुनं. पाषा एकंटककर्क गदीनां त्वशुनं स्पर्शमनु वय ५ यदा इष्टमेतन्ममेतिरागमनिष्टमेतन्ममेति दृषं च नदधाति तदा क्रमेण श्रोत्रादीडियनिग्रहो पावति. यदा पुनः कस्यचि साधोभुक्तगोग स्य पूर्वमीडितहरणादिना. अन्यस्य च कस्यचिकुतृहलितया इंद्रियाण्युतानि भवंति तदा तेने स्वा मानुशासितव्यः-परिमियमा जुवण-मसंठियं वाहिवाहियं देहं ॥ परिणशविरसा विसया । प्रारसि तेसु किं जीव ॥ १ ॥ श्यादि. यः पु.
For Private and Personal Use Only