SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः। यात्म-| गृहीरिति, तल्लोनादिवशाद्गृह्णतो गुर्वदत्तं, तथा गुरोरनालोच्य नक्तादिकं सुजानस्य गुर्वदत्तं भवतीति ४. तथा साधुरष्टादश विधं मैथुनं न सेवते, तत्रौदारिकशरीरविषयं मैथुनं मनसा स्वयं न सेवते. न चान्यान् तत्सेवने प्रेस्यति,नापि सेवमानमन्यमनुमन्य ते. इति त्रयोदाः , एवं वचसापि त्रयः, कायेनापि त्रयः सर्व प्येते नव जेदाः, आदारि॥४४६॥ केण ययामी नेदाः प्राप्तास्तथा वैक्रियेणापि मैथुनेन नवदाःप्राप्यंते. सर्वेऽप्येतेऽमी अष्टादशेति ।. तथा साधुः संयमापकारकोपधिव्यतिरिक्तस्य सर्वस्यापि परिग्रहस्य त्रिविधत्रिविधगंगकेन रियागं करोति. संयमोपकारकोपधिश्च दिया औधिकारग्राहे कश्च. तत्र यः प्रवाहेण गृह्यते कारणे च जुज्यते स प्राधिको वस्त्रपात्ररजोहरणादिश्चतुर्द शादिभेदः, यश्च कारणे सति गृह्यते. कारणेऽकारणे च जुज्यते स औपग्रहिकः संस्तारोत्त रपटादिरनेकविधः. एतयोरौघिकोपग्रहिकोपध्योर्विषयेऽपि मुनिममत्वं न दधाति.ममत्वर. | हितत्वादेव च संयमयात्रार्थ विविधमुपधिंधारयंतोऽपि मुनयो निष्परिग्रहा एव, यमुक्तं For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy