________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- | न्यः श्रेष्टी वसतिस्म, तस्य शीलादिसर्वगुणालंकृता लक्ष्मीवती नाम कन्यका आसी ।
त्, तया पटहं निर्वार्य प्रोक्तमहं राजपुत्रं नीरुज करिष्यामीति, ततो राज्ञात्यादरे
पाहता सा पित्रादिसहिता सद्यो नृपमंदिरं गत्वा शीलपनावात्स्वहस्तस्पर्शेन तस्य ॥५६॥
राजकुमारस्य कुष्टं स्फोटयामास. तदा हृष्टो राजा स्वप्रतिझापालनाय तां कन्यां मह. तोत्सवेन निजपुत्राय परिणायितवान् , स्वयं च पुत्रं राज्ये न्यस्य गुरुसमीप दादां गृहीतवान् . ततस्तो जायापती सुखेन राज्यं पालयामासतुः, अथकदा तल झानिन प्राचार्याः समेताः, राजा राझी च सपरिकरौ तद्वंदनार्थ गतौ, गुरुजिर्देशना दत्ता, ततो देशानांते तान्यां रोगोत्पत्तिकारणे पृष्टे सति गुरवः प्रोचुः, जो राजन् प्राग्नवो पार्जितदुष्कर्मोदयतस्ते शरीरे महारोगः समुत्पन्नस्तत्स्वरूपं चेदं
वसंतपुरे मिथ्यात्वमोहितमतिदेवदत्तनामा व्यवहार्यवसत् , तस्य धनदेव १ धनदत्त २ धनमित्र ३ धनेश्वर ४ नामानश्चत्वारः पुत्रा आसन्. तेषु धनेश्वरोऽन्यदा व्यः ।
For Private and Personal Use Only