________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः |
आत्म-) पामप्यनर्थदंडनेदानां दृष्टांता वक्तुं शक्यते, ततश्रुटहकोपरि चंडोदयाऽप्रदानलदा
णस्य प्रमादाचरितस्यान्वयव्यतिरेकान्यां दृष्टांत नच्यते-चंदोदयदाणा । जाया
मिगसुंदरी सयासुहिया ॥ तज्जालनानं कुछी । तन्नाहो परभवे जान ॥५६॥व्या॥२०॥
ख्या-चुल्होपरि चंडोदयस्य दानान्मृगसुंदरी नाम श्रेष्टिकन्या सदा सुखिनी जाता.
तेषां चद्रोदयानां ज्वालनाच्च तस्या मृगसुंदर्या गर्ता नायः परनवे कु. ष्टी जातः, उपलदणादन्येऽपि केचित्तत्संबंधिजनाचुल्हकोपरि चंद्रोदयाऽप्रदानादिनाऽकस्मान्मृत्युरूपं कष्टं प्राप्ताः, इति गाथार्थः, नावार्थस्तु कथानकगम्यस्तञ्चैवं
श्रीपुरे नगरे श्रीषेणो राजा, तस्य देवराजनामा पुत्रः स च यौवने प्राक्तनदुकर्मोदयवशात् कुष्टी जातस्ततः स सप्तवर्षाणि यावदविविधप्रतीकारविधानेपिनीरोगत्वमप्राप्तः सन् वैद्यैस्त्यक्तस्तदा तद्ःखदुःखितो राजा यो मत्पुत्रं नीरोगं करोति, तस्मै धर्मराज्यं ददामीति पुरे पटहमवादयत्. तत्र चैको यशोदत्तनामा महे.
For Private and Personal Use Only