________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
यात्म | स्वपरजीवोपघातकत्वादिवह्वनर्थकारणमवसेयं. ४.
प्रबोधः
॥२०४॥
Acharya Shri Kailassagarsuri Gyanmandir
तएव श्रीपरमगुरु निः श्रागृहे सप्त गलनानि नव चंद्रोदयाश्च प्रोक्ताः संति. तथाहि सुझे सावये गेहे । दवइ गलालाइ सत्त सविसेसं || जलमिट १ खार २ प्रा
३ | कंघी तिनं ६ सायं ७ ॥ ५५ ॥ स्पष्टा नवरं चूर्ण पिष्टं तस्य गलनकं चालन्यादि. उपलक्षणा दुग्धादेरपि गलनकमवश्यं धार्य. चंद्रोदयास्तु जलस्थानो १ दूखल २ र ३ चूल्हकें ४ धनमि ९ दधिमथनस्थान ६ जोजन मि शयनस्थान देवाश्रयाला मुपरिमागे नवीन श्लक्ष्णवस्त्रनिष्पन्ना नवसंख्याका श्रा वकेणावश्यं धार्याः, अन्ययानर्थदंड ः स्यादिति. एर्लिदाणैश्चतुर्धा चतुः प्रकारः सोऽनमो यन्मुच्यते यज्यते तत्तृतीयं गुणवतं नवेदिति गायार्थः ॥ यथास्थान. र्थदंमस्य विशेषेण त्याज्यत्वं दर्श्यते- प्रायो गृहिजिर्वर्ण्यः । शक्त्यनुसारेण चार्थदंडोऽपि ॥ कथमधिगतपरमार्था । व्यनदमं प्रयुंजते ॥ ९५ ॥ स्पष्टः, इह न हि सर्वे -
For Private and Personal Use Only