________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- ) वसायार्थ मृगपुरं ययौ. तत्र च पुरे एको जिनधर्मपालनपरो जिनदत्तनामा श्रेष्टी वप्रबोधः
सतिस्म, तस्य मृगसुंदरी नाम कन्यका. सा च बाल्ये एव गुरुसमीपे निग्रहं जग्राह,
जिनं पूजयित्वा १ साधुन्यो दानं च दत्वा १ अहं नोदये, रात्रौ च न लुंजे इति. ॥श्य
अथान्यदात्यद्भुतरूपशालिनी तां मृगसुंदरी विलोक्य स धनेश्वरो वणिक्पुत्रस्तस्यां दृढानुरागो जातः, परं मिथ्यादृष्टित्वात्तस्मै श्रेष्टिना कन्या नददे. ततः स कपटश्रावकीन्य तां कन्यां परिणीय क्रमेण स्वपुरं जगाम. तत्र च धर्मग्रंया स मिथ्यामांतस्तस्य जिनपूजादिधर्मकृत्यं निषिध्वान . तदा स्वनियमे स्थिरचित्तायास्तस्या नपवासत्रयं जातं चतुर्थे च दिने गृहदारमुपागते न्यो गुरुत्यस्तया स्वनियमरदाणोपायः पृष्टः,गुरुनिर्गुणागुणं विचार्य प्रोक्तं हे ग! त्वं चुटहकोपरि चंद्रोदयं बनीयाः, तेन पंचसाधुपति. लागनात्पंचतीर्थनमस्करणाच यादृशं फलं जायते तादृशं ते नविष्यति. ततस्तया गुझिया तथैव कृतं. तदा श्वशुरादिभिः किमपिकामणमनया कृतमिति विचिंत्य धनेश्व
For Private and Personal Use Only