________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म-| स गोशालस्तद्वचनात्तत्र पीठादिकं गृहीत्वावस्थितः, परं यदा सदालपुत्रं केनापि प्र.
कारेण जिनप्रवचनाचालयितुं न शक्नोतिस्म तदा स्वयमेन खिन्नः सन पोलामपुरा-प्र
तिनिष्क्रम्यान्यत्रं जगाम. ततः म सदालपुत्रः सम्यग् धर्म पालयन् चतुर्दशवर्षाति. ॥३५॥
क्रमे आनंदादिवत् पोषधशालायां तस्यौ. तत्र चुलनी पतु व तस्याप्युपसर्गा जाताः, न वरं चतुथवारमा ममित्रा या हननमाश्रिय देवेन वचनान्युक्तानि. ततस्तेन गृ. हीतुमाने देवे चोत्पतिते कोलाहलकरणानंतरं अमिमित्रार्याऽगता शेषं तथैव, प्रांते रुणात विमाने उत्पन्नो महाविदेहे च सेत्स्यति. ॥ इति सद्दालपुत्रसंबंधः ॥ ७ ॥ अयाष्टमसंबंधः यथा__राजगृहनगर्ग महाशतकनामा गायापतिर्वसतिस्म, तस्य स्वनिश्रया चतुर्विंशतिकोर्टिसावर्णिकान ऽव्यमासीत् . तत्राष्टाष्टहिरण्यकोटयः प्राग्वनिधानादिषु प्रयुक्ता था. सन् , तथा पूर्वोक्तप्रमाणान्येवाष्टगोकुलान्यावन . पुनस्तस्य त्रयोदश भार्या बवुः, |
For Private and Personal Use Only