________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म नाम दत्तं ततः स पंचधावीभिः पाव्यमानो यदाष्टवार्षिको जातस्तदा कलाचार्यसमीसकलान्यासं कृतवान् क्रमेण सकलकलाकुशलो जातः, तत्रापि संगीतशास्त्रे विशेषतो निपुणो बनूव तदा दृढरथकुमारं संगीतशास्त्रनिपुणं श्रुत्वा बहवो गंधर्वाः स्वस्वकलादर्शनार्थं तत्रागच्छंति, परं संपूर्ण संगीतभेदानजानंतस्ते कुमार चित्तं रंजयितुं न शक्नुवंति
॥४६३॥
ततः कुमारस्तान्निरुत्सादान् विलोक्य बहुव्यदानेन संतोषयति, ते च संतुष्टाः सं तः स्थाने स्थाने दृढरथस्य कीर्त्ति तन्वंति एवं सुखेन कालो गच्छतिस्म इतश्च ये पं शतशिष्यास्तेषां मध्ये विशुधज्ञानदर्शनचारित्रधरा बहुविधतपः कारिण आचार्यादयः केचित्साधवो विशुध्यवसायैवधिज्ञानं प्राप्य तहलेन स्वगुरुस्वरूपं विलोकयतोऽनार्यक्षेत्रे तादृगवस्थयाऽवस्थितं स्वगुरोर्जीवं दृष्ट्वा धिधिग्प्रमादाचरितं यदेकेनापि प्रमादेनेह संसारे जीवा अस्मद्गुरुखि बहुतरडुःखनाजो जवंतीत्यादि चिंतयतिस्म तत
For Private and Personal Use Only