________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म-| टतिस्म. ततस्तैः शिष्यैः शुनध्यानोपगतस्य गुरोर्निर्यामणां कुर्वद्भिरेवं जाणितंहे भग
वंतः व्रतग्रहणादारन्य यत्किमपि प्रमादस्थानमासेवितं तदालोचयत प्रतिक्रमत ? तदा
सूरिणा योगपट्टधारणव्यतिरिक्तं सर्व प्रमादस्थानमालोचितं प्रतिक्रांतं च. ततः शि॥४६॥
ध्यैरुक्तं स्वामिन् योगपट्टधारणप्रमादोऽप्यालोच्यतां? तद्दचनं श्रुत्वा सूरिः कोपानलेन प्रज्वलितो जातिस्म अरे उष्टा यूयमतिदुर्विनीता यदद्यापि योगपट्टावं मम दृषणं गृह्णीय. ततस्ते शिष्या गुरुं कुपितं झात्वा विनयेन नणंतिस्म हे स्वामिनः अस्माकमपराध दमध्वं? अस्माजिरजानद्भिवतामग्रीतिकाविचनं प्रोक्तं, अतः परं नैवं वक्ष्या मः, अथ तद्दचनेन सरिरुपशांतकोपो जातः, परं योगपट्टविषये ध्यानं स्थितं, तेन स सूरिस्तत्प्रमादस्थानमनालोच्य कालमासे कालं कृत्वाऽनार्य देशे कूडारनगरे मेघस्यस्य राझो विजयानाम्न्या देव्याः कुदा गर्नत्वेनोत्पन्नः, प्रसवसमये कटिवेष्टितचर्मपटेनबसंपाद एव पुत्रो जातः, राझा तस्य जन्ममहोत्सवं कृत्वा द्वादशे दिवसे दृढरय इति
For Private and Personal Use Only