________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | सीत् . स चाऽप्रमत्तः सन् सर्वदा शिष्ये न्यः सूत्रार्थवाचनां ददौ. एकदा वातादिवशाप्रबोधः
दाचार्यस्य कटिप्रदेशे वेदना समुत्पन्ना, ततो वाचनादानायोडातुमशक्नुवताचार्येण
शिष्येन्य नक्तं, अहो गृहस्थगृहाद्योगपट्टमानयत ? शिष्यैरपि गुरुत्यानीतो योग॥४६१॥
पट्टः, तत आचार्येण तं कटीप्रदेशे संस्थाप्य पन्हंठिका बघा. तदा तद्योगादतीवसंप्राससुखः सन थाचार्यस्तं दणमपि न मुंचतिस्म. ततः कियद्भिर्दिनैः शिष्यैनणितं ज. गवन् संप्रति जवबरीरे सुखं जातं, अतोऽयं योगपट्टो गृहस्थेन्यः प्रत्यर्पणीयः, एतत्प्रमादस्थानं च त्याज्यं, यतः स्तोकेनापि प्रमादेन वह्वी संसारवृद्धिः स्यादिति. तदा सू. रिणा जणितं योगपट्टधारणे कः प्रमादः? अयं तु मम शरीरस्य सुखकारको स्ति. त. तस्ते विनीतशिष्या मौनमालंब्य स्थिताः.
__श्रय कियता कालेन स सुमंलसूरिः श्रुतोपयोगतः स्वायुःसमयं ज्ञात्वा एकं वि. | शिष्टगुणं शिष्यं सूरिपदे स्थापयित्वा स्वयं च संलेखनां विधाय कालमनवकांदन ति
For Private and Personal Use Only