SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।।४६०॥ यात्म-| ख्या-हे गुणाकर हे गुणवत्साधो वानां शतसहस्रेषु लक्षेषु उलने तया जन्मज रामरणसागरोत्तारके एवं विधे यतिधर्मे दणमपि प्रमादं मा कार्मिदानर्थहेतुत्वात्तस्ये प्रबोधः ति. किंच-सेणावई मोहनिवस्स एसो । सुहाण जं विग्घकरो घरप्पा ॥ महारिक सबजियाण एसो । कयावि को न त पमान ॥ ७॥ व्याख्या-यद्यस्मात्कारणादेष दुरात्मा प्रमादो मोहनृपस्य सेनापनिर्विद्यते, अत एव मोदासुखानां विघ्नकरोऽस्ति, विघ्नकर वादेव च सर्वजीवानां महारिपुर्विद्यते. ततस्तस्मादिशातपरमामुनिभिः कदा. वि एष प्रमादो न कार्यः । अपि च-थोवोऽवि क्यपमान । जश्णो संसारखवणो जणिन ॥ जह सो सुमंगलमुणी । पमायदोसेण पयवहो ॥ २५॥ व्याख्या-स्तोकोऽपि प्रमादः कृतः सन साधोः संसारवर्डनो जणितः, यया सुमंगलाचार्यो मुनिमनाक प्रमाददोषेण पदयोधश्चविनध्पादयुग एव जन्म संसाप्त श्यर्थः.. एतवृत्तांतस्त्वस्मिन जारते वर्षे पंचशतशिष्यपस्थितः सुमंगलो नामाचार्य प्रा. | For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy