________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म-| त्येवंरूपां यतनां चिंतयेत्, यतनां विना हि प्रतिपदं षट्जीवनिकायविघातः स्यात.
यदुक्तं-गमणानिसीयण । अट्टणगोहणनिसरणाश्सु ॥ कायं असंवरंतो छएहं.
वि विराहन होत्ति ॥ १॥ तदेवमुक्ता कायगुप्तिः ३, तमुक्तौ च नुक्तास्तिस्रोऽपिगु. ॥४ ॥
प्तयः, ततणनेन च जाणितः सप्तदशविधोऽपि संयमः, ततो दशविधयतिधर्मस्यावशिष्टाश्चत्वारो भेदाः सत्यादयः, तत्र सत्यं मृषावादविरतिलदणं 9 शौचं संयमंप्रति निरुपलेपता निरतिचारतेत्यर्थः ७ आकिंचन्यं निःपरिग्रहत्वं ए ब्रह्मचर्य सर्वया कामक्रीडानिषेधः १०.
श्ह केषांचिढ़ेदानां केषुचिदंतर्भूतत्वेऽपि पृथ्यगुपादानं स्पष्टप्रतिपत्त्यर्थमित्यादिसु. धिनिः स्वयं विनाव्यमित्युक्तो दशविधो यतिधर्मः, अवैतस्मिन् सलमे मुनिधर्मे नि ग्रंथै सर्वथा प्रमादपरिहारो विधेय श्युपदर्यते-जवसयसहस्सलहे । जाजरामरणसागरुत्तारे ॥ जश्वम्ममि गुणायर । खणमवि मा काहिसि पमायं ॥ २७ ॥ व्या.
For Private and Personal Use Only