________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म-। हमागत्य समाधिना प्रबन्नं स्थितः, ततः स दत्तो मतिमोहेन सप्तममपि दिनमष्टमं मप्रबोधः
न्वानोऽद्याचार्यप्राणः शांतिकं कुर्वे इति विचिंत्य गृहानिर्गतः, तदैको मालिकः पुर्या प्र.
विशन कार्याकुलत्वाडाजमार्गे एव मलोत्सर्ग कृत्वा तत्पुष्पैराबादयामास. तावत्तत्रैव मार्गे ॥४५॥
गबतो दत्तस्याश्वखुरोदिप्ता सा विष्टा मुखे पतिता, तदा स विष्टास्वादाचमत्कृतः सन् तत्सप्तमं दिनं विज्ञाय विषमः सन् पश्वानिवृत्तः, तदैतस्य बहुविधदुराचारेण खिन्नैर्मू. लमंत्रितर्जितशत्रुनृपः पंजरानिष्कास्य राज्ये स्थापितः. दत्तस्तु बलाद् बध्या राज्ञे समर्पितः, राज्ञा च कुंन्यां प्रक्षिप्याधो मिं प्रज्वाव्य शुनो विमुच्य कदर्थितः सन् मृत्वा नरकं गतः, आचार्यास्तु राजादिनिर्बहुमानिताः ॥ इति वाग्गुप्तौ कालिकाचार्यवृत्तांतः ॥ एवं सन्मुनिर्विचनगुप्तिर्धार्या. तथा कायगुप्तौ चिंत्यमानायां साधुः कायोत्सर्गेण - द्मासनादिना वा शरीरव्यापार निरुणछि. तथाविधे गमनशयनादिके प्रयोजने तु जा. ते सति शरीरं प्रवर्तयन् पदे पदे मम शरीरेण मा कोऽपि जीवो वधं प्राप्नुयादि.
For Private and Personal Use Only