________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- वि वा नछि वा पुणो । आयरहस्सहिचाणं । निवाणं पानणंति ते ॥ ५ ॥ इति. | प्रबोधः |
| तथा दत्तस्य पुरः कालिकाचाखि सुकृतार्थिभिः साधुनिर्विपत्तावपि सत्यमेव वचोजा
षणीयं न पुनषेति. यथा तुरमिणीनगर्यो कालिकाचार्याणां नागिनेयेन दत्तनाम्ना mygni पुरोहितेन बलात्वस्वामिनृपं कारागारे निक्षिप्य स्वयं राज्यनारं बिभ्रता अन्यदामा
तृप्रेरणयाचार्यसमीपं गतेनोन्मत्ततया धर्माधतया च सक्रोधं साग्रहं श्रीकालिकाचार्य न्यो यझफले पृष्टे सति श्रीगुरुधैर्यमवलंब्य तस्य पुरो यशो हिंसारूपो हिंसायाः फलं च नरक इति सत्यमेव च प्रोक्तवान्, न पुनरन्यथा. ततः कोऽत्र प्रत्यय इति तेन पृष्टे सति सूरिणोक्तं त्वं सप्तमे दिने श्वानैर्नदितः कुंन्यां पच्यसे. अत्रापि कः प्रत्यय ३ ति तेन पुनः पृष्टे सति गुरुणोक्तं तस्मिन्नेव दिनेऽकस्मात्तव मुखे विष्टा पतिष्यति.त. तो क्रुछन दत्तेनोक्तं त्वं कथं मरिष्यसि ? गुरुणोक्तमहं समाधिनैव मर्त्तास्मि, मृतोऽ| पि च स्वर्ग गंतास्मि. तदा दत्तः सहुंकृतिः सन् तत नबाय सूरि निजनहरुध्ध्वा स्वगृ.
For Private and Personal Use Only