________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- मा कास्विमेतन्नास्त्यत्र स्वल्पमपि पुण्यमिति नन्ययापि न वदेत् . अत्रोपपत्तिमाह प्रबोधः
-यद्यस्मात्कारणादस्ति पुण्य मिति वदतो जूतवधः स्यात् , शोषसमये जलाश्रितसेवा| लाद्यनंतकायिकानां पूतरशंबूकमत्स्यमंमूकादीनां त्रसानां च प्रत्यदं विनाशदर्शनात,
मत्स्यादिनामप्यन्योऽन्यं जीवनदाणाच. तथा नास्ति पुण्यमिति वदतश्चांतरायदोषःस्या॥४२६॥
त्. बहूनां पशुपदिमनुष्याणां तृषार्तानां जलपानव्यवछेदात. तस्मान्मौनमेवावलंबन. यहा नेदृशेषु लौकिककार्येषु अस्माकं चाषणाधिकार इति ब्रूयात. यमुक्तं सूत्रकृदंगसूत्रे-तहा गिरं समारण्ने । अनि पुर्णति नो वए ॥ अहवा नबि पुति । एवमे यं पमहानयं ॥ १ ॥ ठाणध्या य जे पाणा । हनंति तसथावरा ।। तेसिं सारकणाए । तम्हा अबित्ति नो वए ॥शा जेसिं तं नवकप्पे । अन्नपाणं तहाविहं ।। तेसिं ला. जंतरायंति । तम्हा नबित्ति नो वए ॥ ३ ॥ जे अदाणं पसंमति। वहमिबंनि पागिणं ॥ जे दाणं पडिसेहंति । वित्तिव्यं करंति ते ॥ ४ ॥ उहयोवि न जासति । अ
For Private and Personal Use Only