________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म-| केनचिद्रुघ्नरेण तस्मै नक्तं गो गफ इहका मणीनां खनिरस्ति, तस्यां पुण्यवता न रेण चिंतामणिः प्राप्यते.
ततो जयदेवस्तहचसा तत्र गत्वा चिंतामणिमन्वेषयामास, तदा तत्रैकस्य मंदबु.
केः पशुपालस्य हस्ततले वर्तुलमुपलं दृष्ट्वा तं शास्त्रोक्तलदौश्चिंतामणि विज्ञाय स ॥५१४
तं ययाचे. तदा पशुपालेनोक्तं तवानेन किं कार्य ? वणिक्याह अहं स्वगृहं गतः सन् बालेन्यः बीमार्थ दास्यामि, सोऽवादीदत्रेदशा बहवः संति, वं स्वयमेव किं न गृह्णा. सि ? वणिक्याह अहं स्वगृहगमने समुत्सुकोऽस्मि तस्मादेतं मह्यं देहि ? त्वं पुनरिह प्रदेशेऽन्यमपि लप्स्यसे. एवमुक्तोऽपि सोऽपरोपकारशीलत्वेन तस्मैन ददौ, ततो जय देवेनोपकारबुध्या तस्मै प्रोक्तं हे नद्र यदि त्वं मम न दत्से, तत स्वयमेवैनं चिंतामणिमाराघय ? येनासौ तुभ्यमपि वांतिं दद्यात्. पशुपालः प्राह यद्येषः सत्यं चिंता. मणिरस्ति तर्हि मया चिंतितं बहुलं बदरीफलकचुरादिकं शीघं ददातु? तत ईशदि
For Private and Personal Use Only