________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| नामा पुत्र यासीत्, स च दादशवर्षाणि यावऽत्नपरीदान्यासं कृतवान् . ततः स शा. प्रबोधः
स्त्रोक्त्यनुसारेण चिंतामणिं महाप्रजावमवबुध्य शेषमणीनुपलतुल्यान गणयन् तस्यैवो.
पार्जनाय सकलेऽपि पुरे प्रतिहदें प्रतिगृहं च ब्रमणं चकार, परं वापि तं न लेभे. ॥१३॥
ततः स खिन्नः सन् स्वपितरौप्रत्युवाच मम चित्तं चिंतामणौ लममस्ति, श्ह तु स न लन्यतेऽतोऽहं तदर्थमन्यत्र यामि, तदा तो प्रोचतुः हे वत्स एषा खलु कल्पनैवास्ति, न पुनरन्यत्रापि कुत्रचिदयं परमार्थतो विद्यते, तस्मात्त्वं यथेष्टमन्यै रत्नैर्व्यवहरस्व ? तत एवं बहुधोक्तोऽपि जयदेवश्चिंतामणिप्राप्तौ कृतनिश्चयः सन् हस्तिनापुरान्निर्गत्य बहुनगरपामाकरकर्बटपत्तनसमुद्रतीरेषु तमन्वेषयन् सुचिरं भ्रांतः, परं कापि तमलनमानो विमनस्कीय वमनसि चिंतयामास किमिदं सत्यं नास्त्येव ? यत्कापि न दृश्यते,थ | थवा शास्त्रोक्तं तस्य मणेरस्तित्वमन्यथा न नवेत, अतः क्यापि नविष्यति, इति नि श्चित्य स पुनरपि बहुमणिखनीर्विलोकयन अतिशयेन तस्वेषणं चकार. तत एकदा
For Private and Personal Use Only