________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥५१शा
यात्म- डिबघा कुम्मो श्व गुत्तेंदिया विहंगुव विप्पमुक्का मारंडव अप्पमत्ता धरणिव सर्वसहा
जिणवयणोब देसणकुसला एगंतपरोवयारनिरया किं बहुणा ? जाव कुत्तिया पूणपा एरिसा जिणाणारोहगा समणा जगवंतो नियचरणेहि महियलं पत्तियं तो विहरंतित्ति. अथवं साधुप्रभृतिशिष्टजनाराध्यसमस्य दुर्तगत्वं दयते-जह चिंतामणिरयणं । सुलह नहु हो तुबविहवाणं। गुणविहवा जायणं । जियाण तह धम्मरय एंपि ॥ ३६ ॥ व्याख्या-तुबविनवानां पशुपालवत्स्वटपपुण्यानां जीवानां यथा चिंता मणिरत्नं सुखानं सुभापं न भवति तथा सम्यक्त्वादिगुणविज्ञववर्जितानामपि जीवानां ध. मरत्नं सुलन न सवेत. ये तु जयदेवकुमारखदतुव्यपुण्यगुणभृतः स्युस्ते मणिखानितुव्यायां मनुजातो चिंतामणितुल्यममुं सम लगते इति भावार्थः, श्ह पशुपाल जयदेवयोदृष्टांतस्त्वे
हस्तिनापुरे नगरे नागदेवनामा श्रेष्टी, तस्य वसुंधरा जार्याकु.दसं तो जप देव
For Private and Personal Use Only