SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः ॥५१शा यात्म- डिबघा कुम्मो श्व गुत्तेंदिया विहंगुव विप्पमुक्का मारंडव अप्पमत्ता धरणिव सर्वसहा जिणवयणोब देसणकुसला एगंतपरोवयारनिरया किं बहुणा ? जाव कुत्तिया पूणपा एरिसा जिणाणारोहगा समणा जगवंतो नियचरणेहि महियलं पत्तियं तो विहरंतित्ति. अथवं साधुप्रभृतिशिष्टजनाराध्यसमस्य दुर्तगत्वं दयते-जह चिंतामणिरयणं । सुलह नहु हो तुबविहवाणं। गुणविहवा जायणं । जियाण तह धम्मरय एंपि ॥ ३६ ॥ व्याख्या-तुबविनवानां पशुपालवत्स्वटपपुण्यानां जीवानां यथा चिंता मणिरत्नं सुखानं सुभापं न भवति तथा सम्यक्त्वादिगुणविज्ञववर्जितानामपि जीवानां ध. मरत्नं सुलन न सवेत. ये तु जयदेवकुमारखदतुव्यपुण्यगुणभृतः स्युस्ते मणिखानितुव्यायां मनुजातो चिंतामणितुल्यममुं सम लगते इति भावार्थः, श्ह पशुपाल जयदेवयोदृष्टांतस्त्वे हस्तिनापुरे नगरे नागदेवनामा श्रेष्टी, तस्य वसुंधरा जार्याकु.दसं तो जप देव For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy