________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | तस्तंतुबच्या ॥ काचिन्महासती पुर्याः । कपाटांशुबुकैस्त्रिनिः॥॥पाडोटयति चेविन प्रबोधः
-मुद्घटतेऽखिला अपि ॥ कपाटा द्वारदेशस्था । नो चेन्नैव कदाचन ॥शा एतां वाचं
निशम्य ब्राह्मणीदत्रियावैश्याशूद्रीप्रमुखा बढ्यो नगरनार्यः कूपोपकंठे समागत्य चा ॥२५॥
लिन्या वारि गृह्णानाः सूत्रतंतुत्रुटनाचालिन्याः पतनाच तालमप्राप्य विमनस्कतां प्राताः सत्यः स्वस्वस्थानं जग्मुः । तस्मिन् समये विनीतात्मा सुगद्रा श्वश्रूमधुरस्वरेण जगौ, हे मातस्त्वदाझ्याहं चालिन्या जलमाकर्ण्य तेन पूर्वीरोद्घाटनं कर्तुमिबामि, श्वश्रूराख्यत् हे जैनमुनिसेवके तव सतीत्वं तु पुरा मया झातमेव, सांप्रतं सर्वलोका. नां झापनेन किं प्रयोजनं ? एताः सर्वा अपि नार्यः पूारोद्घाटने न दमा जातास्त. हि त्वं कथं दमा जविष्यसि ? सुन्द्रोवाच मातस्त्वया युक्तमुक्तं. तथाप्यहं पंचाचारेण स्वपरीक्षणं करिष्ये, एतदर्थे त्वया न निषेध्या. एवमुक्त्वा सा महासती ननांदादिनिईस्यमाना अपि स्नानं कृत्वा देवपूजनगुरुनमनपूर्वकं कूपोपकंठे गत्वा नमस्कारमंत्र
For Private and Personal Use Only