________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- ब्रूहि ? किं ते समीहितं कुर्वे ? एतत् श्रुत्वा सुचद्रापि कायोत्सर्ग पारयित्वा मुदितमः । प्रबोधः
| नाः सती तां नत्वा प्राह हे देवि शासनस्यायं कलंकोऽपनीयतां. देवी प्राह हे व
त्से ! त्वं खेदं मा नबह ? तव कलंकापनोदार्थ जिनशासनप्रजावनार्थ च प्रातः सर्व ॥५३॥
शुभं करिष्ये. त्वं निश्चिंता सती शयनं कुरु? इत्युक्त्वा देवी तिरोऽनृत्. सुगापि निद्रां कृत्वा प्रातर्जागृता, देवगुरुश्रमणपूजनादिनित्यक्रियां च चकार. अय प्रातदोर पालैराकृष्यमाणा अपि पुरप्रतोलीदारकपाटाः कथमपि नोद्घटतेस्म. तदा निखिलेडपि दिपदचतुष्पदादिपूर्लोके कुत्तृषादिना व्याकुलीतेसति नृपोऽपि भृशं व्याकुलतां नेजे. ततो नृपतिस्तदैवतं कर्म मत्वा स्वयं शुचींव्य धूपक्षेपपूर्वकं प्रांजलिः सन् ज गाद, श्रूयतां नो देवदानवाः यः कोऽपि ममोपरि कुपितो भवेत् स पुष्पधुपादिवालि लात्वा प्रसन्नो जवतु.॥
इति राझोक्ते सति व्योम्नीबं वचः प्रादुर्बभूव-जलमुध्धृत्य चालिन्या । कूप
For Private and Personal Use Only