________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | धुस्तत्तृणं नापनयतिस्म. ततो निदां प्रयबंती सुनद्रा तस्य चकृषि व्यथामाशंक्य जि. प्रबोधः
ह्वाग्रेण लाघवात्तत्तृणमाचकर्ष. तदा तस्याः कंकुमतिलकं मुनिगाले लमं. ततो गृहा.
हहिर्निगवंतं तं मुनिं सतिलकजालं दृष्ट्वा बुध्दासजननी पुत्रप्रति दर्शयामास; न. ॥२५॥
क्तवती च हे वत्स वध्वाः शीलं पश्य ? ततो बुझदासोऽपि तदनिझानबलात् तध्वनं प्रतिपद्य तदिनादेव तस्या विरक्तो जातः । ___ अथ सा सतीपतिं निःस्नेहं झात्वा मनसि दध्यौ ग्रहो मन्निमित्तकः श्रीजिनशासने आकस्मिकोऽयमपवादः समुपस्थितः, अय जीवितत्यागेनापि एतन्मालिन्यं चे. दपाकरोमि तर्हि वरमिति ध्यात्वा एवमभिग्रहमकरोत्. यावदिदं मालिन्यं नो दूरीनविष्यति तावत्कायोत्सर्ग न पारयिष्यामीति. ततो जिनपूजां विधाय शासनसुरीं च मनसि निधाय संध्यायां गृहस्यैकांतदेशे सा कायोत्सर्गेण तस्थौ. तदा सम्यग्ध्यानाकृष्टा शासनसुरी पाउय प्रीत्या तां वभाषे. हे वत्से त्वत्समाहृताहं समेतास्मि शीवं
For Private and Personal Use Only