SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म- | धुस्तत्तृणं नापनयतिस्म. ततो निदां प्रयबंती सुनद्रा तस्य चकृषि व्यथामाशंक्य जि. प्रबोधः ह्वाग्रेण लाघवात्तत्तृणमाचकर्ष. तदा तस्याः कंकुमतिलकं मुनिगाले लमं. ततो गृहा. हहिर्निगवंतं तं मुनिं सतिलकजालं दृष्ट्वा बुध्दासजननी पुत्रप्रति दर्शयामास; न. ॥२५॥ क्तवती च हे वत्स वध्वाः शीलं पश्य ? ततो बुझदासोऽपि तदनिझानबलात् तध्वनं प्रतिपद्य तदिनादेव तस्या विरक्तो जातः । ___ अथ सा सतीपतिं निःस्नेहं झात्वा मनसि दध्यौ ग्रहो मन्निमित्तकः श्रीजिनशासने आकस्मिकोऽयमपवादः समुपस्थितः, अय जीवितत्यागेनापि एतन्मालिन्यं चे. दपाकरोमि तर्हि वरमिति ध्यात्वा एवमभिग्रहमकरोत्. यावदिदं मालिन्यं नो दूरीनविष्यति तावत्कायोत्सर्ग न पारयिष्यामीति. ततो जिनपूजां विधाय शासनसुरीं च मनसि निधाय संध्यायां गृहस्यैकांतदेशे सा कायोत्सर्गेण तस्थौ. तदा सम्यग्ध्यानाकृष्टा शासनसुरी पाउय प्रीत्या तां वभाषे. हे वत्से त्वत्समाहृताहं समेतास्मि शीवं For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy