________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | क्तं तव पंथानः कुशलिनः संतु. प्रबोधः
ततः स श्वशुरादेशात्सुनष्या साई यानारूढो मार्गे चलन क्रमेण चंपां प्राप्य
तां पृथगावासे स्थापयित्वा स्वयं निजगृहंगत्वा मातापितृन्यां मिलित , तत्र सर्वमपि ॥५१॥
पूर्ववृत्तांतमुक्त्वा स्वकार्यपरः सन स्वगृहेऽस्थात् . अब सा सुनद्रा तत्रस्था सती निश्छद्मवृत्त्याईतं धर्म सिषेवे. परं तस्याः श्वश्रूननांदा च तस्याशिव ददृशतुः, एवं का. ले याति सति एकदा नक्तपानाद्यर्थ साधवस्तद्गृहमागता आसन् , तदाश्वश्रूननांजाद्या बुधदासं प्रोचुः नोस्त्वधुजैनमुनिभिः सार्धे रमते. स प्राह अहो एवं न वक्त. व्यं यत एषा महासती सुकुलीना जैनधर्मरक्तास्ति, नैषा कुशीला, यूयं धर्ममात्सर्येणे| वं ब्रूथ, परं युष्माकमेवं वक्तुं न घटते. शति तवचः श्रुत्वाऽतिमात्सये बिबाणास्ता वि| शेषतोऽस्याश्विान्वेषणं कुर्वतिस्म. अयैकदा तद्गृहे निदार्थ साधुरागमत्, तस्य | नेत्रे पवनांदोलितं तृणं पपात, परं जिनकल्पिकत्वात् शरीरसंस्कारविमुखः स सा
For Private and Personal Use Only