________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- मिथ्यात्विवात्तेन्यो जिनदासेन न दत्ता, अन्यदा बौधधर्मविशारदो बुध्दासो नामा प्रबोधः
वणिक्पुत्रो वाणिज्यार्थ चंपातस्तत्रागात् . तेन कदापि व्यापारार्थ श्रेष्टिगृहमागतेन तां सुनद्रां दृष्ट्वा पाणिग्रहार्थ याचिता, परं तज्जनकस्तस्मै मिथ्यादृष्टित्वान्न ददो. तदा
स कन्यार्थी दंनतो जैनमुनिसेवनया श्रावकाचारं शिदिवा कपटश्रावको वन्व. श्र॥२५॥
छां विनापि नित्यं देवपूजनसाधुसेवनावश्यकादिधर्मकृयानि कुर्वाणः स तिष्टतिस्म. ततस्तस्य जिनदासेन सह मैत्री जाता, तदा श्रेष्टिनामित्रत्वात्साधर्मिकत्वाच तस्मै सुभद्रा परिणायिता. ततः स बुध्दासस्तया सह वेषियिकं सुखं गुंजानः सुखेन कालं गमयन् तत्र प्रततरं द्रव्यमुपाय॑ स्वदेशगमनार्थमेकदा विनयेन श्वसुरमाबत्. त. दा श्रेष्टिनोक्तं हे वत्स त्वया साधूक्तं परं ते मातापितरौ वैधर्मिको वर्तेते,यानच्यते तो महिषो वडवामिवेमां कथं सहिष्येते ? जामात्रोक्तं एतामहं पृथग्गृहे स्थापयि. ष्यामि; एतदिषया भवद्भिः कापि चिंता न कार्या, मह्यं गमनाझा दीयतां? श्वशुरेणो.
For Private and Personal Use Only