SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥ २५५ ॥ ! आत्म- |मुच्चार्य शासनसुरीं च संस्मृत्य सूर्यानिमुखी नयैवं प्रोवाच यदहं जैनी तथा शीला - लंकारधारिणी वं तदा चालिन्या कूपाज्जलं निस्सरतु ? प्रत्युक्त्वा सूत्रतंतु निर्वां चालिनीं कूपे मुक्त्वा तत्क्षणं जलमाचकर्ष. प्रबोधः Acharya Shri Kailassagarsuri Gyanmandir तदैतच्चीलमाहात्म्यं दृष्ट्वा सपरिवारो राजा प्रांजलिः सन् पुरोयैवमवादीत् हे पतिव्रते पुरीद्वारा युद्घाटय ? सर्वलोकसंकटं च निवारय ? साप्येवं राज्ञोक्ता सती पौर लोकपरिवृता विकसन्मुख नेत्रा बंदिकृतजयशब्दा प्रथमं दक्षिणस्यां दिशि पूर्वारं प्राप्य परमेष्टिनमस्कारमुच्चरंती त्रिपिबुकै दरमाबोटयामास तदा जांगुली मंत्रजापाद्विषार्त्तस्य नेत्रे व पूरक पाटः सद्य उद्घटतिस्म. व्योग्नि च डुंडुनयो नेदुः पुरीजनाश्च तां तुष्टुवुः देवैश्च जिनधर्ममाश्रित्य जयजयारावश्चक्रे तत श्वं पश्चिमोत्तरप्रतोब्योरपि द्वारयं समुद्घाटयित्वा तया प्रोक्तं मया किलैतानि त्रिणि द्वारा युद्घाटितानि. Er यापरांगना सतीत्वस्य गर्व वहेत् सैतत्तुर्य द्वारं समुद्घाटयतु परं तत् क्यापि For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy