________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म- | नोद्घाटितं, तच्च दारमद्यापि मुद्रितमस्तीति श्रूयते. श्वशूननांद्रायादुर्जनास्तदानीं श्या
ममुखा जाताः, तथा स्वस्त्रियः शीलं दृष्ट्वा भर्तुर्मुखं शरच्चंद्रमिव दीप्यमानं जातं. ततः पौरलोकः स्तूयमानगुणा सा सुद्धा सती तन्नगरस्वामिना सहस्रालंकारादिदानपूर्वकं
महोत्सवेन स्वसदनं प्रापिता. तदा च तया महासत्या प्रतिबोधितः सर्वोऽपि नृपादिलो. ॥५६॥
को जैनधर्म स्वीकृत्य तां सती च स्तुत्वा स्वस्थानमगमत्. पश्चात्तापपरेण तत्कुटुंबेना. पि तदंतिके जैनधर्मोगीकृतः, बुध्दासनामा तत्पतिश्च तद्दिनादारभ्य सत्यश्रावको जू. त्वा सत्प्रीत्या तया सह सुखेन कालं गमयामास. एवमुजावपि चिरं गृहस्थधर्म प्रपा व्यांते संयममाराध्य सद्गतिजाजनं व यूवतुः ।। इति चतुर्यव्रते सुन्नद्राकथानकं ॥ एवं शीलमाहात्म्यं श्रुत्वान्यैरपि जव्यात्मभिः स्वनशीलपालने सादरैर्भाव्यं. अत्र भावनाचिंतेश्वं च नमो । तेसिं तिविहेण जेहिं अबभं । चत्तं अहम्ममूलं । मूलं च न. वगभवसाणं ॥ १ ॥ इति नावितं चतुर्थ व्रतं ।
For Private and Personal Use Only