________________
Shri Mahavir Jain Aradhana Kendra
आत्म
प्रबोधः
11249 11
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पथ पंचमं स्थूलपरिग्रहविरमणवतं भाव्यते. स्थूलो यः परिग्रहस्तस्माद्विरम रूपं यद्व्रतं तत स्थूलपरिग्रहविरमणव्रतमुच्यते, क्षेत्रादिनवविधपरिग्रहपरिमाणरूपमित्यर्थः, तथादि - गेहि गमितं । परिहरिय परिग्गहे नवविहंमि || पंचमवए पमाणं । करेऊ शङ्खाणुमाणेणं ॥ ४१ ॥ व्याख्या - पंचमे परिग्रहविरताख्ये व्रते गेही गृहस्थोऽनंतां लिप्सां परिहृत्य नवविधे परिग्रहे प्रमाणं कुर्यात्, इदमेतावन्मम मुत्कलमीति. परिग्रहस्य नवविधत्वं तु क्षेत्र १ वास्तु २ हिरण्य ३ सुवर्ण ४ धन ९ धान्य ६ पद 9 चतुष्पद कुप्य ए भेदाद्भवति तत्र क्षेत्रं धान्योत्पत्तिनू मिस्तत्त्रिवि धं, सेतुकेतूायजेदात् तत्र सेतुक्षेत्रं यदरघट्टा दिजलेन सिच्यते १ केतु क्षेत्रमाकाशोदक निष्पाद्यशस्यं २ उजय क्षेत्रं तूजयजल निष्पाद्यशस्यमिति ३ वास्तु गृहहट्टादियामनगरादि च तव गृहं त्रिविधं खातोत्रिततनेदात्, तत्र खातं भूमिगृहादि १ नचिंत प्रासादादि १ तदुभयं नू मिगृहोपरिप्रासाद इति ३ दिरण्यं रजतं, सुवर्ण प्रसि
For Private and Personal Use Only