________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-| छ,धनं गणिमादिनेदाच्चतुर्विधं. तत्र गणिमं पूगिजातिफलादि,धरिमं कुंकुमगुमादि, मेयं प्रबोधः
घृतलवणादि.परीयंरत्नवस्त्रादिध, धान्यं व्रीह्यादि सप्तदशविधं, यदाहुः-व्रीहिर्यवो मसूरो
गोधूमो मुद्माषतिलचणकाः। प्रणवः प्रियंगुकोद्रव-मकुष्टकाः शालिराढक्यः।।१।। कि॥१५॥
च कलायकुलग। शण सप्तदशापिधान्यानि॥ ग्रंथांतरे चतुर्विंशतिविधमपि प्रोक्तमस्ति. कलत्रदासीशुकसारिकादीनि. चतुष्पदानि दिपदानि गोमहिष्यश्वोष्ट्रादीनि. कू. प्यं शयनासनस्यशकटहलमृद्भांडस्थालकचालकादिगृहोपस्कर इति. ननु कथं प्रमाणं कुर्यादित्याशंक्याह- श्वानुमानेन स्वकल्पनानुरोधेन. अयं जावः-यदीबानिवृत्तिः स्यात्तदा नियमरदणे यावान परिग्रहः सत्तायामस्ति ततोऽप्यूनः कार्यः, शेषं धर्मस्थाने नियुजीत . यदा सत्तानुमानेन नियमं गृह्णीयादानंदादिवत् . यदि पुनर्नास्तीगनिरोधस्तदा सत्तातोऽप्यधिक हिगुणं चतुर्गुणं वा मुत्कलीकृत्य शेषं नियमयेत्. अत्र क| श्चिदाह ननु असतः परिग्रहस्य निषेधेन योऽयं व्रतांगीकारः स मरुमरीचिकारवारिनिःस्ना
For Private and Personal Use Only