________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- नमिव कस्य न हास्यास्पदं स्यादित्यत्रोच्यते-नैवं नाग्ययोगेन कालांतरे श्वानुरूप प्रबोधः
| क्षेत्रादिसंपत्तावपि अधिकस्यारंजस्याजवनात्, असंपत्तौ वा श्वानंत्यनिरोधाचास्त्येव
व्रतस्वीकार; सफलः, यदुक्तं-परिमिअमुवसेवंतो । अपरिमियमणंतया परिहरंतो॥ ॥yn पाव परंमि लोए । अपरिमियमणंत य सुखं ।। १ ॥ ननु किमनेन परिग्रहपरिमा
णेन? बावधिवस्तुलाने सति स्वयमेवेडा शमिष्यति! चोजने कृते बुलुदावत्, इति चेन्न, परिपूर्णसमृधिलाने सत्यपि चाया अतृप्तित्वात्. यदुक्तं-जह जह लहे.
ऋडिं। तह तह लोहोवि वढए बहुन । लहिऊण दारुनारं । किं अगि कह वि विना ॥१॥ अथ परिग्रहस्य सकलक्लेशमूलता दर्शाते- ..
सेवंति पहं लंघंति । सायरं सायरं जमंति नुवं ॥ विवरं विसंति निवसति । पिनवणे परिग्गहे निरया ॥ ४२ ॥ व्याख्या-परिग्रहे द्रव्यादिसंचये निरता एकाग्रचि|त्ताः प्राणिनः प्रतुं धनस्वामिनं सेवंति, सागरं लंघति, सादरं यथास्यात्तथा व्र
For Private and Personal Use Only