________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१६०॥
यात्म- | मंति, तथा सिघ्रसाद्यर्थ विवरं गिरिकंदरं प्रविशंति, पुनर्मतादिसिध्ये पितृवने स्मशा
ने निवसंति; यत एवं दुःखहेतुः परिग्रहस्ततः संतोष एव श्रेयान् , संतोषवता हि निप्रबोधः
|र्धनेनापि इंडाधिकं सुखमनुयते. तथाहि-संतोसगुणेण अकिं-चणोवि इंदा| हियं सुहं लहर ॥ इंदस्स वि रिहिं । पाविऊण नणोचिय अतुठ्ठो ॥ ४३ ॥ सुगमार्था, अयोक्तलदाणपरिग्रहप्रमाणस्वरूपस्य संतोषस्य दृष्टांतगर्न विवेकमूलकत्वं द.
यते.—विवेकः सद्गुणश्रेणि-हेतुर्निगदितो जिनैः।। संतोषादिगुणः कोऽपि । प्रा. प्यते न हि तं विना ॥ ४४ ॥ पालवे विवेकस्य । गुणाः सर्वेऽपि शोजनाः ॥ स्वयमेवाश्रयंते हि । जव्यात्मानं यया धनं ॥ ४५ ॥ श्लोकार्थः सुगमः, जावार्थस्तु धनवृत्तांतादवसेयः, स चैवं
___ एकस्मिन्नगरे श्रीपति म धनाधनवान् श्रेष्टी वसतिस्म, तस्य धननामा पुत्रो| तु, स च पुत्रो महेन्यगृहे परिणायितः, एकदा सर्वमूरिगुणालंकृताः श्रीसोमाचास्ति
For Private and Personal Use Only