SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ग्रात्म प्रबोधः ॥ १६१ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्र समेताः, बहवो नव्यलोकास्तद्वंदनार्थ गताः श्रीपतिश्रेष्ट्यपि तत्र गतः, सूरिर्देशना दत्ता, तत्र च परिग्रहप्रमाणव्रत स्वरूपं विशेषतो वर्णितं, तद्देशनांते समुत्पन्नविवे न श्रीपतिश्रेष्टिना सूरीणां पार्श्वे तद्व्रतं गृहीतं. पन्यैरपि श्रावकैर्विविधा नियमाः स्वीकृताः, ततस्ते सर्वेऽपि गुरुं नत्वा स्वस्वगृहं प्राप्ताः, तदनंतरं श्रीपतिश्रेष्टिना स्वनियमितद्रव्यादतिरक्तं द्रव्यं सर्मस्थानेषु व्यापारयताऽई चैत्य निर्मापणस्य महाफलं विझायैकं महनिचैत्यं कारितं, तत्र च शुभमुहूर्ते सत्परिकरोपशोजिना श्री जिनेंद्रपति - मा स्थापिता, ततः स प्रत्यहं श्री जिनपूजां कुर्वन् सत्पात्रे न्योक्त्या दानं प्रयञ्जन् क्रमेणायुष पूर्णे सति शुभध्यानेन कालं कृत्वा सद्गतिं जगाम तदा स्वजनैः संजय तदंगजो धनामा तत्स्थाने स्थापितः परं स लोगग्रस्तत्वादतिकृपणो निर्विवेकश्च सन् एवं चिंतयतिस्म. हो मत्पिता ग्रथिलीनतेन चैयनिर्मापणादिना व्यर्थ एवायं क्रयव्ययो विहितः For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy