________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥१४९॥
प्रवोधः
आत्म- । चक्रे. ते च क्रमेण वर्द्धमाना यौवनवयः संप्राप्ताः, तदा श्रेणिकस्य राज्ञो जीवितव्यमिव ते सर्वदा पार्श्ववर्त्तिनो ववुः । अन्यदा श्रेणिको राजा पूर्वप्रदत्तसंकेतां चेटकभूपतेः पुत्रीं सुज्येष्टां प्रछन्नतयानेतुं वैशाल्या यधः सुरंगां दापयित्वा रथारूढान् हात्रिंशतमपि नागरथिनः सुतान् सार्थे गृहीत्वा सुरंगामार्गेण वैशालीं प्राविशत. सुज्येष्टापि तत्र प्राग्दृष्टचिवानुमानतो मगधेश्वरमुपलश्यात्मनोऽतिप्रियां चेवणानाम्नी लघुगिनींप्रति सर्वमपि तद्वृत्तांतमुक्त्वा तद्वियोगमसहमाना पूर्व तामेव श्रेणिकस्य रथे समारोप्य स्वयं निजरत्नानरण करंडकं समानेतुं यावता तावत्सुखसात्मजा रा जानं प्रत्यूचुः, स्वामिन् पत्र शत्रुगृहेऽस्माकं चिरं स्थातुं न युक्तं, ततस्तत्प्रेरितो राजा aणामेव समादाय सद्यः पश्चाद्दलितः । प्रय सुज्येापि स्वरत्नाभरणकरंडकमादाय यावत्तत्रागता तावत् श्रेणिकं नैदिष्ट तदसावपूर्णमनोरथा जगिन्या वियोगदुःखेन पीमिता च सती उच्चैःखरेण हा चेल्ला हियते हियते इति पूच्चकार तत् श्रुत्वा
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only