________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बराम- | क्रोधाकुलश्चेटको राजा स्वयमेव यावत्सन्नछो जवति, तावत्पार्श्वस्थो वैरंगिकनटो रा.
जानं निवार्य स्वयं कन्यायाः प्रत्यावृत्त्यर्थमचलत् . ततः स जटः सद्यस्तत्र गत्वा सुरं प्रबोधः
गाया निर्गबतः सुलसासुतान् सर्वानपि समकालमेकवाणेनैवावधीत्. ततः परं सुरं. ३१४शा
गायाः संकीर्णत्वेन स यावद् द्वात्रिंशद्रयानाकर्षयत तावत् श्रेणिको बहुमार्गमुलंध्य गतः, ततश्च वैरंगिको नटः पूर्णापूर्णमनोरथः सन् ततः प्रत्यावृत्त्य चेटक पाय तं वृतांतं निवेद्य स्वगृहं गतः । अथ श्रेणिकपः शीघं राजगृहमागल्यातिप्रीया चेक्षणां गांधर्व विवाहेन परिणीतवान् . ततो नागसुलसे राझो मुखा सर्व पुत्रमरणवृत्तांतं श्रु. त्वा तहु.खपीडिते प्रत्यर्थ विलेपतुः, तदा शोकसमुझे मनयोस्तयोर्बोधनाय श्रेणिको
जयकुमारयुक्तस्तत्रागत्येत्यमब्रवीत् . नो युवां विवेकिनौ स्थः, भवद्भयामीहक् शोचो न कार्यः, यतोऽस्मिन् संसारे ये केऽप्यमी जावा दृश्यंते ते सर्वेऽपि विनश्वराः संति, मृत्योः सर्वसाधारणत्वात्. तस्मात् शोकं विमुच्य सर्मसाधनं धैर्यमालंबनीयं, अथैवं |
For Private and Personal Use Only