________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- वैराग्यसारानिर्वाग्निरेतौ प्रबोध्य राजा बनयकुमारमंत्रियुक्तः स्वगृहं ययौ. ततस्तो प्रबोधः
दंपती अपि तं सर्व पूर्वकृतदुष्कर्मणां विपाकं मत्वा विगतशोको नृत्वा विशेषतो ध. मकर्मणि प्रयत्नवंती बन्वतुः.
अथान्यदा चंपापुर्या श्रीवीरस्वामी समवसृतः, पर्षदो मिलिताः, जगवता देश॥१४३॥
ना प्रारब्धा. तदा श्रीवी प्रनोरुत्तमश्रावको दंडबत्रकाषायांबरधारको अंबमनामा परिवाट तत्रागत्य जगत्लनु नत्वा नचितस्थाने उपविश्य धर्मदेशनां शुश्राव. ततो देशनांते अंबमो नत्या प्रतुं नत्वेत्यवोचत् . स्वामिन्नधुना मम राजगृहंप्रति गमनेबा व. तते. तावत्स्वामिनोक्तं जो देवानुप्रिय ! तत्र गतेन त्वया नागरथिनः प्रियां सुलसा नाम्नी श्राविकांप्रति अस्माकमादेशान्मधुरवाण्या धर्मशुधिः पृष्टव्या इति. ततः सोऽपि नगवद्दाक्यं तथेति प्रतिपद्याकाशमार्गेण गबन राजगृहं प्राप्य पूर्व सुलसाया गृहद्वारे दणं स्थित्वेस्थमचिंतयत् , अहो ! यां प्रति त्रिजगत्स्वामिना धर्मशुधिप्रश्नः कारितः सा
For Private and Personal Use Only