________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वाधः
बात्म- | नविष्यंति, तेषां च बहूनां मलमूत्राद्यशुचिं को मर्दयिष्यति ? तस्मादेताः सर्वा अपि
| गुटिका एकत्र संयोज्य नदयामि, येन द्वात्रिंशदाणोपेत एक एव पुत्रो भवेत् ,
इति विचिंत्य सा तथैव ता गुटिका प्रश्नात् , परं दैवयोगात्तस्याः कुदौ समकालं दा. MAm त्रिंशद्गाः प्रादुरासन् . ततो गर्भाणां महानारमसहिष्णुः सा कृशांगी कायोत्सर्ग कृ
त्वा तं सुरमस्मापात्. तदा स देवोऽपि स्मृतमात्रः सन सद्यस्तत्रागत्येदमब्रवीत्, कि मर्थ त्वयाहं स्मृतः ? तदा सापि सर्व निजवृत्तांतं जगाद. ततो देवः प्राह हे जडे ! त्वया न सम्यक् कृतं ; अथ यद्यपि ते अमोघशक्तिधारकाः पुत्रा भविष्यंति, परं ते द्वात्रिंशदपि समानायुष्कवशात्समकालमेव मरणं प्राप्यंति, या पुनस्तव शरीरे गर्न व्यथा विद्यते तामहमपहरामि, स्वं विषादं मा कृयाः, श्श्युक्त्वा तव्यथां हत्वा देवः स्वस्थानं गतः. अथ सुलसापि स्वस्थदेहा सती सुखेन गर्भान विवाणा पूर्णे काले द्वात्रिंशदाणोपेतान् हात्रिंशत्सुतान प्रासूत. नागोऽपि महतामंबरेण तेषां जन्मोत्सवं
For Private and Personal Use Only