________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अात्म- | न्यमवित्राणा सा सती पुनर्दितीयं कुंभं यावदुत्पादयितुं लमा तावत् सोऽपि नमः,
| एवं दिव्यप्रनावात्त्रयो घटा चमास्ततोऽपि सा हृदये विषादं न दभ्रे, किंतु केवलमिळ प्रबोधः
जजल्प, अहो मंदनाग्याहं यन्ममेदं तैलं ग्लानस्य महात्मनः साधोरुपकाराय न ॥१३॥
जातमिति स देवस्तस्या अनंगुरं नावं दृष्ट्वा सविस्मयः सन् स्वदिव्यरूपं प्रादुर्विधायै नां जगाद, हे कठ्याणि ! इंद्रेण स्वसनायां तव श्राव्वं प्रशंसितं, ततस्तत्परीदार्थमहमत्रागतः, ह पुनस्तवेंकृतवर्णनादप्यधिकं धर्मस्थैर्य निरीक्ष्य तुष्टोऽस्मि. ततो मत्तः कमपीष्टार्थ प्रार्थयस्वेति. तदा सुलसापि मधुरवाण्या तं देवंप्रति बनाषे, हे देव यदि त्वं तुष्टोऽसि तदा पुत्ररूपं में वांतिं वरं देहि ? ततः स देवोऽपि तस्यै छात्रिं शद्गुटिका दत्वाब्रवीत् . त्वया एता गुटिकाः क्रमेण नदणीयास्तव महामनोझाः सु. ता नविष्यंतीति, तदनंतरं मदुचिते कार्ये जाते त्वया पुनरहं स्मरणीयः, इत्युक्त्वा देवो दिवं ययौ. अथ सुलसया चिंतितं एतासां गुटिकानां क्रमानदणेनेयंतो बाला
For Private and Personal Use Only