________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घोषः
म-| न चुदोज.साईमासानंतरं च न कोऽपि तत्पापं स्मारयतिस्म. ततो द्वितीयप्रतोल्यां म | कायोत्सर्गेण तस्थौ. तत्रापि तथैव जातं. एवं यावचतुर्थप्रतोत्या. तदैवं दुःखमयसंसारविरक्तः परमसंवेगरससंसक्तश्च सन् षभिर्मासैः सर्वमपि तत्पापं समूलमुन्मूल्य केव लझानं प्राप्य तत्दाणं सिधि जगाम. इति संवेगनिर्वेदयोरुपरि दृढमहारिकया ॥ ए तां कथां निशम्यान्यैरपि यात्महितार्थिभिर्यत्नेन तो धार्यो. ॥ इति द्वितीयतृतीयलदणं ॥२॥३॥ _____ तया दुःखितेषु प्राणिषु अपदापातेन दुःखनिराकरणेबाऽनुकंपा, पदपातेन तु केवलं दुष्टस्तावानां व्याघादीनामपि स्वपुत्रादौ करुणास्त्येव, परं वस्तुतः सा करुणा न भवतीत्यत उच्यते अपदपातेनेति. सा चानुकंपा द्विधा द्रव्यतो नावतश्च. तत्र द्रव्यतोऽनुकंपा कमपि दुखिनं दृष्ट्वा सत्यां शक्तौ तस्य दुःखप्रतिकारविधानेन भवति. सावतस्तु यार्डहृदयत्वेनेति. श्यं च द्विधाप्यनुकंपा इंऽदत्तमाश्रिय सुधर्म पवत् मम्यः |
For Private and Personal Use Only