________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
यात्म- | ततो राजादेशात श्रेष्टिना स्वगृहात् स निष्कासितः । अयातिङ्करस्वभावः स बालः
| कापि निवासमलजमानश्चौरपल्ल्यां गतः, तत्र कुसंसर्गाचौरो जातः, एकदा एकस्य दरिद्रब्राह्मणस्य गृहे स चौर्यार्थ प्रविष्टः, तदा शृंगान्यामानंती चौर्यातरायं कुर्वती सौरभयो तत्सन्मुखं धाविता. सा च तेन निर्दयन सद्यः खगेन हता. ततो जागृतो ब्राह्मणःक रेण यष्टिमुत्पाट्य संमुखं गतः, सोऽपि तथैव मारितः,तदनुपूत्कारंकुर्वाणासगर्गा ब्राह्मण्य । पि तेन मारिता, पश्चाद् मा बुठन् तद्नस्तेन दृष्टस्तदा कुतोऽपि शुभोदयात्तस्य मनसि | वैराग्यं समुत्पन्न, ततः स चौरो निर्वेदगुणयुक्तः सन् चिंतयतिम याः किमिदं पापं मया पापिष्टेन कृतं? धिग्मां नरजन्मनि एतादृश्योरपापकारिणं, श्यादि विचिंय पंच मुष्टिमयं लोचं कृत्वा स चारित्रं जग्राह. ततो यावदेतापापं मे स्मृतिमाया त्यति तावन्मयान्नं पानं च न ग्राह्यमित्यजिग्रहं ग्रहीत्वा तत्रैव पुरे पूर्वश्तोल्यां स कायोत्सर्गेण तस्थौ. तन्नगरलोकैर्लेष्टुयष्टिप्रहारैराह्न्यमानोऽपि दमामेवाकरोत, मनागपि चेतसि
For Private and Personal Use Only